A 392-6 Vāsavadattā
Manuscript culture infobox
Filmed in: A 392/6
Title: Vāsavadattā
Dimensions: 25.8 x 11 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/703
Remarks:
Reel No. A 392/6
Inventory No. 85564
Title Vāsavadattā
Remarks
Author Subandhu
Subject Kāvya
Language Sanskrit
Text Features explains about the love, tragedy.
Manuscript Details
Script Devanagari
Material Indian paper
State complete and damaged by insects in places
Size 25.8 x 11 cm
Binding Hole none
Folios 28
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under vāsavadattā° and in the lower right-hand margin under rāma°
Place of Deposit NAK
Accession No. 4/703/1
Manuscript Features
Excerpts
Beginning
śrīśāya namaḥ
karabadarasadṛśam akhilaṃ bhuvanatalaṃ yatprasādataḥ kavayaḥ
paśyanti sūkṣmamatayaḥ sā jayati sarasvatī devī 1
khinno si muṃca śailaṃ bibhṛmo vayam iti vadatsu śithilabhujaḥ
bharabhugnavitatabāhuṣu [gopeṣu] hasaṃn harir jayati 2
kaṭhinataradāmaveṣṭana-lekhāsaṃdehadāyino yasya
rājanti valivibhaṅgāḥ sa pātu dāmodaro bhavataḥ 3
(fol. 1v1–3)
End
tataḥ samastam itas tato nidhanam avāpa sainyaṃ anaṃtaraṃ yasyāyam āśramas tena muninā puṣpādikam āharttuṃ gatena pratipannavṛttāṃtena tvatkṛte mamāyam āśramo bhagnaḥ atas tvaṃ śilāmayī bhaveti śaptāhaṃ kṣaṇena ca varākīyaṃ bahuduḥkham anubhaviṣyatīti karuṇayā munir āryaputrahastasparś(odavi) śāpāntam akarot tataḥ kaṃdarpaketu samāgatena makaraṃdena vāsavadattayā saha svapuraṃ gatvā yathābhilaṣitāni sukhāny anubhavat kālaṃ nināyaḥ || || (fol. 28r7–10)
Colophon
iti śrīmahākavirājasubaṃdhuviracitā vāsavadattābhidhānākhyāyikā samāptitāgamat ||
śrīmadrāmalakṣmaṇāya namo stu || rāma rāma rāma ○ (fol. 28r10–11)
Microfilm Details
Reel No. A 392/6
Date of Filming 14-07-1972
Exposures 31
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 01-11-2003