A 392-6 Vāsavadattā

Manuscript culture infobox

Filmed in: A 392/6
Title: Vāsavadattā
Dimensions: 25.8 x 11 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/703
Remarks:


Reel No. A 392/6

Inventory No. 85564

Title Vāsavadattā

Remarks

Author Subandhu

Subject Kāvya

Language Sanskrit

Text Features explains about the love, tragedy.

Manuscript Details

Script Devanagari

Material Indian paper

State complete and damaged by insects in places

Size 25.8 x 11 cm

Binding Hole none

Folios 28

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under vāsavadattā° and in the lower right-hand margin under rāma°

Place of Deposit NAK

Accession No. 4/703/1

Manuscript Features

Excerpts

Beginning

śrīśāya namaḥ

karabadarasadṛśam akhilaṃ bhuvanatalaṃ yatprasādataḥ kavayaḥ
paśyanti sūkṣmamatayaḥ sā jayati sarasvatī devī 1

khinno si muṃca śailaṃ bibhṛmo vayam iti vadatsu śithilabhujaḥ
bharabhugnavitatabāhuṣu [gopeṣu] hasaṃn harir jayati 2

kaṭhinataradāmaveṣṭana-lekhāsaṃdehadāyino yasya
rājanti valivibhaṅgāḥ sa pātu dāmodaro bhavataḥ 3 (fol. 1v1–3)

End

tataḥ samastam itas tato nidhanam avāpa sainyaṃ anaṃtaraṃ yasyāyam āśramas tena muninā puṣpādikam āharttuṃ gatena pratipannavṛttāṃtena tvatkṛte mamāyam āśramo bhagnaḥ atas tvaṃ śilāmayī bhaveti śaptāhaṃ kṣaṇena ca varākīyaṃ bahuduḥkham anubhaviṣyatīti karuṇayā munir āryaputrahastasparś(odavi) śāpāntam akarot tataḥ kaṃdarpaketu samāgatena makaraṃdena vāsavadattayā saha svapuraṃ gatvā yathābhilaṣitāni sukhāny anubhavat kālaṃ nināyaḥ ||    || (fol. 28r7–10)

Colophon

iti śrīmahākavirājasubaṃdhuviracitā vāsavadattābhidhānākhyāyikā samāptitāgamat ||

śrīmadrāmalakṣmaṇāya namo stu || rāma rāma rāma ○ (fol. 28r10–11)


Microfilm Details

Reel No. A 392/6

Date of Filming 14-07-1972

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 01-11-2003